Declension table of ?kāṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāṃsiṣyamāṇā kāṃsiṣyamāṇe kāṃsiṣyamāṇāḥ
Vocativekāṃsiṣyamāṇe kāṃsiṣyamāṇe kāṃsiṣyamāṇāḥ
Accusativekāṃsiṣyamāṇām kāṃsiṣyamāṇe kāṃsiṣyamāṇāḥ
Instrumentalkāṃsiṣyamāṇayā kāṃsiṣyamāṇābhyām kāṃsiṣyamāṇābhiḥ
Dativekāṃsiṣyamāṇāyai kāṃsiṣyamāṇābhyām kāṃsiṣyamāṇābhyaḥ
Ablativekāṃsiṣyamāṇāyāḥ kāṃsiṣyamāṇābhyām kāṃsiṣyamāṇābhyaḥ
Genitivekāṃsiṣyamāṇāyāḥ kāṃsiṣyamāṇayoḥ kāṃsiṣyamāṇānām
Locativekāṃsiṣyamāṇāyām kāṃsiṣyamāṇayoḥ kāṃsiṣyamāṇāsu

Adverb -kāṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria