Declension table of ?kāṃsitā

Deva

FeminineSingularDualPlural
Nominativekāṃsitā kāṃsite kāṃsitāḥ
Vocativekāṃsite kāṃsite kāṃsitāḥ
Accusativekāṃsitām kāṃsite kāṃsitāḥ
Instrumentalkāṃsitayā kāṃsitābhyām kāṃsitābhiḥ
Dativekāṃsitāyai kāṃsitābhyām kāṃsitābhyaḥ
Ablativekāṃsitāyāḥ kāṃsitābhyām kāṃsitābhyaḥ
Genitivekāṃsitāyāḥ kāṃsitayoḥ kāṃsitānām
Locativekāṃsitāyām kāṃsitayoḥ kāṃsitāsu

Adverb -kāṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria