Declension table of ?kāṃsita

Deva

NeuterSingularDualPlural
Nominativekāṃsitam kāṃsite kāṃsitāni
Vocativekāṃsita kāṃsite kāṃsitāni
Accusativekāṃsitam kāṃsite kāṃsitāni
Instrumentalkāṃsitena kāṃsitābhyām kāṃsitaiḥ
Dativekāṃsitāya kāṃsitābhyām kāṃsitebhyaḥ
Ablativekāṃsitāt kāṃsitābhyām kāṃsitebhyaḥ
Genitivekāṃsitasya kāṃsitayoḥ kāṃsitānām
Locativekāṃsite kāṃsitayoḥ kāṃsiteṣu

Compound kāṃsita -

Adverb -kāṃsitam -kāṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria