Declension table of ?kāṃsantī

Deva

FeminineSingularDualPlural
Nominativekāṃsantī kāṃsantyau kāṃsantyaḥ
Vocativekāṃsanti kāṃsantyau kāṃsantyaḥ
Accusativekāṃsantīm kāṃsantyau kāṃsantīḥ
Instrumentalkāṃsantyā kāṃsantībhyām kāṃsantībhiḥ
Dativekāṃsantyai kāṃsantībhyām kāṃsantībhyaḥ
Ablativekāṃsantyāḥ kāṃsantībhyām kāṃsantībhyaḥ
Genitivekāṃsantyāḥ kāṃsantyoḥ kāṃsantīnām
Locativekāṃsantyām kāṃsantyoḥ kāṃsantīṣu

Compound kāṃsanti - kāṃsantī -

Adverb -kāṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria