Declension table of ?kāṃsitavat

Deva

NeuterSingularDualPlural
Nominativekāṃsitavat kāṃsitavantī kāṃsitavatī kāṃsitavanti
Vocativekāṃsitavat kāṃsitavantī kāṃsitavatī kāṃsitavanti
Accusativekāṃsitavat kāṃsitavantī kāṃsitavatī kāṃsitavanti
Instrumentalkāṃsitavatā kāṃsitavadbhyām kāṃsitavadbhiḥ
Dativekāṃsitavate kāṃsitavadbhyām kāṃsitavadbhyaḥ
Ablativekāṃsitavataḥ kāṃsitavadbhyām kāṃsitavadbhyaḥ
Genitivekāṃsitavataḥ kāṃsitavatoḥ kāṃsitavatām
Locativekāṃsitavati kāṃsitavatoḥ kāṃsitavatsu

Adverb -kāṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria