Declension table of ?kāṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativekāṃsiṣyan kāṃsiṣyantau kāṃsiṣyantaḥ
Vocativekāṃsiṣyan kāṃsiṣyantau kāṃsiṣyantaḥ
Accusativekāṃsiṣyantam kāṃsiṣyantau kāṃsiṣyataḥ
Instrumentalkāṃsiṣyatā kāṃsiṣyadbhyām kāṃsiṣyadbhiḥ
Dativekāṃsiṣyate kāṃsiṣyadbhyām kāṃsiṣyadbhyaḥ
Ablativekāṃsiṣyataḥ kāṃsiṣyadbhyām kāṃsiṣyadbhyaḥ
Genitivekāṃsiṣyataḥ kāṃsiṣyatoḥ kāṃsiṣyatām
Locativekāṃsiṣyati kāṃsiṣyatoḥ kāṃsiṣyatsu

Compound kāṃsiṣyat -

Adverb -kāṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria