Conjugation tables of ?kaṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṭhāmi kaṭhāvaḥ kaṭhāmaḥ
Secondkaṭhasi kaṭhathaḥ kaṭhatha
Thirdkaṭhati kaṭhataḥ kaṭhanti


MiddleSingularDualPlural
Firstkaṭhe kaṭhāvahe kaṭhāmahe
Secondkaṭhase kaṭhethe kaṭhadhve
Thirdkaṭhate kaṭhete kaṭhante


PassiveSingularDualPlural
Firstkaṭhye kaṭhyāvahe kaṭhyāmahe
Secondkaṭhyase kaṭhyethe kaṭhyadhve
Thirdkaṭhyate kaṭhyete kaṭhyante


Imperfect

ActiveSingularDualPlural
Firstakaṭham akaṭhāva akaṭhāma
Secondakaṭhaḥ akaṭhatam akaṭhata
Thirdakaṭhat akaṭhatām akaṭhan


MiddleSingularDualPlural
Firstakaṭhe akaṭhāvahi akaṭhāmahi
Secondakaṭhathāḥ akaṭhethām akaṭhadhvam
Thirdakaṭhata akaṭhetām akaṭhanta


PassiveSingularDualPlural
Firstakaṭhye akaṭhyāvahi akaṭhyāmahi
Secondakaṭhyathāḥ akaṭhyethām akaṭhyadhvam
Thirdakaṭhyata akaṭhyetām akaṭhyanta


Optative

ActiveSingularDualPlural
Firstkaṭheyam kaṭheva kaṭhema
Secondkaṭheḥ kaṭhetam kaṭheta
Thirdkaṭhet kaṭhetām kaṭheyuḥ


MiddleSingularDualPlural
Firstkaṭheya kaṭhevahi kaṭhemahi
Secondkaṭhethāḥ kaṭheyāthām kaṭhedhvam
Thirdkaṭheta kaṭheyātām kaṭheran


PassiveSingularDualPlural
Firstkaṭhyeya kaṭhyevahi kaṭhyemahi
Secondkaṭhyethāḥ kaṭhyeyāthām kaṭhyedhvam
Thirdkaṭhyeta kaṭhyeyātām kaṭhyeran


Imperative

ActiveSingularDualPlural
Firstkaṭhāni kaṭhāva kaṭhāma
Secondkaṭha kaṭhatam kaṭhata
Thirdkaṭhatu kaṭhatām kaṭhantu


MiddleSingularDualPlural
Firstkaṭhai kaṭhāvahai kaṭhāmahai
Secondkaṭhasva kaṭhethām kaṭhadhvam
Thirdkaṭhatām kaṭhetām kaṭhantām


PassiveSingularDualPlural
Firstkaṭhyai kaṭhyāvahai kaṭhyāmahai
Secondkaṭhyasva kaṭhyethām kaṭhyadhvam
Thirdkaṭhyatām kaṭhyetām kaṭhyantām


Future

ActiveSingularDualPlural
Firstkaṭhiṣyāmi kaṭhiṣyāvaḥ kaṭhiṣyāmaḥ
Secondkaṭhiṣyasi kaṭhiṣyathaḥ kaṭhiṣyatha
Thirdkaṭhiṣyati kaṭhiṣyataḥ kaṭhiṣyanti


MiddleSingularDualPlural
Firstkaṭhiṣye kaṭhiṣyāvahe kaṭhiṣyāmahe
Secondkaṭhiṣyase kaṭhiṣyethe kaṭhiṣyadhve
Thirdkaṭhiṣyate kaṭhiṣyete kaṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṭhitāsmi kaṭhitāsvaḥ kaṭhitāsmaḥ
Secondkaṭhitāsi kaṭhitāsthaḥ kaṭhitāstha
Thirdkaṭhitā kaṭhitārau kaṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāṭha cakaṭha cakaṭhiva cakaṭhima
Secondcakaṭhitha cakaṭhathuḥ cakaṭha
Thirdcakāṭha cakaṭhatuḥ cakaṭhuḥ


MiddleSingularDualPlural
Firstcakaṭhe cakaṭhivahe cakaṭhimahe
Secondcakaṭhiṣe cakaṭhāthe cakaṭhidhve
Thirdcakaṭhe cakaṭhāte cakaṭhire


Benedictive

ActiveSingularDualPlural
Firstkaṭhyāsam kaṭhyāsva kaṭhyāsma
Secondkaṭhyāḥ kaṭhyāstam kaṭhyāsta
Thirdkaṭhyāt kaṭhyāstām kaṭhyāsuḥ

Participles

Past Passive Participle
kaṭṭha m. n. kaṭṭhā f.

Past Active Participle
kaṭṭhavat m. n. kaṭṭhavatī f.

Present Active Participle
kaṭhat m. n. kaṭhantī f.

Present Middle Participle
kaṭhamāna m. n. kaṭhamānā f.

Present Passive Participle
kaṭhyamāna m. n. kaṭhyamānā f.

Future Active Participle
kaṭhiṣyat m. n. kaṭhiṣyantī f.

Future Middle Participle
kaṭhiṣyamāṇa m. n. kaṭhiṣyamāṇā f.

Future Passive Participle
kaṭhitavya m. n. kaṭhitavyā f.

Future Passive Participle
kāṭhya m. n. kāṭhyā f.

Future Passive Participle
kaṭhanīya m. n. kaṭhanīyā f.

Perfect Active Participle
cakaṭhvas m. n. cakaṭhuṣī f.

Perfect Middle Participle
cakaṭhāna m. n. cakaṭhānā f.

Indeclinable forms

Infinitive
kaṭhitum

Absolutive
kaṭṭhvā

Absolutive
-kaṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria