Declension table of ?kaṭhantī

Deva

FeminineSingularDualPlural
Nominativekaṭhantī kaṭhantyau kaṭhantyaḥ
Vocativekaṭhanti kaṭhantyau kaṭhantyaḥ
Accusativekaṭhantīm kaṭhantyau kaṭhantīḥ
Instrumentalkaṭhantyā kaṭhantībhyām kaṭhantībhiḥ
Dativekaṭhantyai kaṭhantībhyām kaṭhantībhyaḥ
Ablativekaṭhantyāḥ kaṭhantībhyām kaṭhantībhyaḥ
Genitivekaṭhantyāḥ kaṭhantyoḥ kaṭhantīnām
Locativekaṭhantyām kaṭhantyoḥ kaṭhantīṣu

Compound kaṭhanti - kaṭhantī -

Adverb -kaṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria