Declension table of ?cakaṭhvas

Deva

MasculineSingularDualPlural
Nominativecakaṭhvān cakaṭhvāṃsau cakaṭhvāṃsaḥ
Vocativecakaṭhvan cakaṭhvāṃsau cakaṭhvāṃsaḥ
Accusativecakaṭhvāṃsam cakaṭhvāṃsau cakaṭhuṣaḥ
Instrumentalcakaṭhuṣā cakaṭhvadbhyām cakaṭhvadbhiḥ
Dativecakaṭhuṣe cakaṭhvadbhyām cakaṭhvadbhyaḥ
Ablativecakaṭhuṣaḥ cakaṭhvadbhyām cakaṭhvadbhyaḥ
Genitivecakaṭhuṣaḥ cakaṭhuṣoḥ cakaṭhuṣām
Locativecakaṭhuṣi cakaṭhuṣoḥ cakaṭhvatsu

Compound cakaṭhvat -

Adverb -cakaṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria