Declension table of ?kaṭhyamāna

Deva

NeuterSingularDualPlural
Nominativekaṭhyamānam kaṭhyamāne kaṭhyamānāni
Vocativekaṭhyamāna kaṭhyamāne kaṭhyamānāni
Accusativekaṭhyamānam kaṭhyamāne kaṭhyamānāni
Instrumentalkaṭhyamānena kaṭhyamānābhyām kaṭhyamānaiḥ
Dativekaṭhyamānāya kaṭhyamānābhyām kaṭhyamānebhyaḥ
Ablativekaṭhyamānāt kaṭhyamānābhyām kaṭhyamānebhyaḥ
Genitivekaṭhyamānasya kaṭhyamānayoḥ kaṭhyamānānām
Locativekaṭhyamāne kaṭhyamānayoḥ kaṭhyamāneṣu

Compound kaṭhyamāna -

Adverb -kaṭhyamānam -kaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria