तिङन्तावली ?कठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकठति कठतः कठन्ति
मध्यमकठसि कठथः कठथ
उत्तमकठामि कठावः कठामः


आत्मनेपदेएकद्विबहु
प्रथमकठते कठेते कठन्ते
मध्यमकठसे कठेथे कठध्वे
उत्तमकठे कठावहे कठामहे


कर्मणिएकद्विबहु
प्रथमकठ्यते कठ्येते कठ्यन्ते
मध्यमकठ्यसे कठ्येथे कठ्यध्वे
उत्तमकठ्ये कठ्यावहे कठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकठत् अकठताम् अकठन्
मध्यमअकठः अकठतम् अकठत
उत्तमअकठम् अकठाव अकठाम


आत्मनेपदेएकद्विबहु
प्रथमअकठत अकठेताम् अकठन्त
मध्यमअकठथाः अकठेथाम् अकठध्वम्
उत्तमअकठे अकठावहि अकठामहि


कर्मणिएकद्विबहु
प्रथमअकठ्यत अकठ्येताम् अकठ्यन्त
मध्यमअकठ्यथाः अकठ्येथाम् अकठ्यध्वम्
उत्तमअकठ्ये अकठ्यावहि अकठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकठेत् कठेताम् कठेयुः
मध्यमकठेः कठेतम् कठेत
उत्तमकठेयम् कठेव कठेम


आत्मनेपदेएकद्विबहु
प्रथमकठेत कठेयाताम् कठेरन्
मध्यमकठेथाः कठेयाथाम् कठेध्वम्
उत्तमकठेय कठेवहि कठेमहि


कर्मणिएकद्विबहु
प्रथमकठ्येत कठ्येयाताम् कठ्येरन्
मध्यमकठ्येथाः कठ्येयाथाम् कठ्येध्वम्
उत्तमकठ्येय कठ्येवहि कठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकठतु कठताम् कठन्तु
मध्यमकठ कठतम् कठत
उत्तमकठानि कठाव कठाम


आत्मनेपदेएकद्विबहु
प्रथमकठताम् कठेताम् कठन्ताम्
मध्यमकठस्व कठेथाम् कठध्वम्
उत्तमकठै कठावहै कठामहै


कर्मणिएकद्विबहु
प्रथमकठ्यताम् कठ्येताम् कठ्यन्ताम्
मध्यमकठ्यस्व कठ्येथाम् कठ्यध्वम्
उत्तमकठ्यै कठ्यावहै कठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकठिष्यति कठिष्यतः कठिष्यन्ति
मध्यमकठिष्यसि कठिष्यथः कठिष्यथ
उत्तमकठिष्यामि कठिष्यावः कठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकठिष्यते कठिष्येते कठिष्यन्ते
मध्यमकठिष्यसे कठिष्येथे कठिष्यध्वे
उत्तमकठिष्ये कठिष्यावहे कठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकठिता कठितारौ कठितारः
मध्यमकठितासि कठितास्थः कठितास्थ
उत्तमकठितास्मि कठितास्वः कठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाठ चकठतुः चकठुः
मध्यमचकठिथ चकठथुः चकठ
उत्तमचकाठ चकठ चकठिव चकठिम


आत्मनेपदेएकद्विबहु
प्रथमचकठे चकठाते चकठिरे
मध्यमचकठिषे चकठाथे चकठिध्वे
उत्तमचकठे चकठिवहे चकठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकठ्यात् कठ्यास्ताम् कठ्यासुः
मध्यमकठ्याः कठ्यास्तम् कठ्यास्त
उत्तमकठ्यासम् कठ्यास्व कठ्यास्म

कृदन्त

क्त
कट्ठ m. n. कट्ठा f.

क्तवतु
कट्ठवत् m. n. कट्ठवती f.

शतृ
कठत् m. n. कठन्ती f.

शानच्
कठमान m. n. कठमाना f.

शानच् कर्मणि
कठ्यमान m. n. कठ्यमाना f.

लुडादेश पर
कठिष्यत् m. n. कठिष्यन्ती f.

लुडादेश आत्म
कठिष्यमाण m. n. कठिष्यमाणा f.

तव्य
कठितव्य m. n. कठितव्या f.

यत्
काठ्य m. n. काठ्या f.

अनीयर्
कठनीय m. n. कठनीया f.

लिडादेश पर
चकठ्वस् m. n. चकठुषी f.

लिडादेश आत्म
चकठान m. n. चकठाना f.

अव्यय

तुमुन्
कठितुम्

क्त्वा
कट्ठ्वा

ल्यप्
॰कठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria