Declension table of ?kaṭhanīya

Deva

MasculineSingularDualPlural
Nominativekaṭhanīyaḥ kaṭhanīyau kaṭhanīyāḥ
Vocativekaṭhanīya kaṭhanīyau kaṭhanīyāḥ
Accusativekaṭhanīyam kaṭhanīyau kaṭhanīyān
Instrumentalkaṭhanīyena kaṭhanīyābhyām kaṭhanīyaiḥ kaṭhanīyebhiḥ
Dativekaṭhanīyāya kaṭhanīyābhyām kaṭhanīyebhyaḥ
Ablativekaṭhanīyāt kaṭhanīyābhyām kaṭhanīyebhyaḥ
Genitivekaṭhanīyasya kaṭhanīyayoḥ kaṭhanīyānām
Locativekaṭhanīye kaṭhanīyayoḥ kaṭhanīyeṣu

Compound kaṭhanīya -

Adverb -kaṭhanīyam -kaṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria