Declension table of ?kaṭhyamāna

Deva

MasculineSingularDualPlural
Nominativekaṭhyamānaḥ kaṭhyamānau kaṭhyamānāḥ
Vocativekaṭhyamāna kaṭhyamānau kaṭhyamānāḥ
Accusativekaṭhyamānam kaṭhyamānau kaṭhyamānān
Instrumentalkaṭhyamānena kaṭhyamānābhyām kaṭhyamānaiḥ kaṭhyamānebhiḥ
Dativekaṭhyamānāya kaṭhyamānābhyām kaṭhyamānebhyaḥ
Ablativekaṭhyamānāt kaṭhyamānābhyām kaṭhyamānebhyaḥ
Genitivekaṭhyamānasya kaṭhyamānayoḥ kaṭhyamānānām
Locativekaṭhyamāne kaṭhyamānayoḥ kaṭhyamāneṣu

Compound kaṭhyamāna -

Adverb -kaṭhyamānam -kaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria