Declension table of ?kaṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṭhiṣyat kaṭhiṣyantī kaṭhiṣyatī kaṭhiṣyanti
Vocativekaṭhiṣyat kaṭhiṣyantī kaṭhiṣyatī kaṭhiṣyanti
Accusativekaṭhiṣyat kaṭhiṣyantī kaṭhiṣyatī kaṭhiṣyanti
Instrumentalkaṭhiṣyatā kaṭhiṣyadbhyām kaṭhiṣyadbhiḥ
Dativekaṭhiṣyate kaṭhiṣyadbhyām kaṭhiṣyadbhyaḥ
Ablativekaṭhiṣyataḥ kaṭhiṣyadbhyām kaṭhiṣyadbhyaḥ
Genitivekaṭhiṣyataḥ kaṭhiṣyatoḥ kaṭhiṣyatām
Locativekaṭhiṣyati kaṭhiṣyatoḥ kaṭhiṣyatsu

Adverb -kaṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria