Declension table of ?kaṭṭhavatī

Deva

FeminineSingularDualPlural
Nominativekaṭṭhavatī kaṭṭhavatyau kaṭṭhavatyaḥ
Vocativekaṭṭhavati kaṭṭhavatyau kaṭṭhavatyaḥ
Accusativekaṭṭhavatīm kaṭṭhavatyau kaṭṭhavatīḥ
Instrumentalkaṭṭhavatyā kaṭṭhavatībhyām kaṭṭhavatībhiḥ
Dativekaṭṭhavatyai kaṭṭhavatībhyām kaṭṭhavatībhyaḥ
Ablativekaṭṭhavatyāḥ kaṭṭhavatībhyām kaṭṭhavatībhyaḥ
Genitivekaṭṭhavatyāḥ kaṭṭhavatyoḥ kaṭṭhavatīnām
Locativekaṭṭhavatyām kaṭṭhavatyoḥ kaṭṭhavatīṣu

Compound kaṭṭhavati - kaṭṭhavatī -

Adverb -kaṭṭhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria