Declension table of ?kaṭhitavya

Deva

MasculineSingularDualPlural
Nominativekaṭhitavyaḥ kaṭhitavyau kaṭhitavyāḥ
Vocativekaṭhitavya kaṭhitavyau kaṭhitavyāḥ
Accusativekaṭhitavyam kaṭhitavyau kaṭhitavyān
Instrumentalkaṭhitavyena kaṭhitavyābhyām kaṭhitavyaiḥ kaṭhitavyebhiḥ
Dativekaṭhitavyāya kaṭhitavyābhyām kaṭhitavyebhyaḥ
Ablativekaṭhitavyāt kaṭhitavyābhyām kaṭhitavyebhyaḥ
Genitivekaṭhitavyasya kaṭhitavyayoḥ kaṭhitavyānām
Locativekaṭhitavye kaṭhitavyayoḥ kaṭhitavyeṣu

Compound kaṭhitavya -

Adverb -kaṭhitavyam -kaṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria