Declension table of ?kaṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṭhiṣyantī kaṭhiṣyantyau kaṭhiṣyantyaḥ
Vocativekaṭhiṣyanti kaṭhiṣyantyau kaṭhiṣyantyaḥ
Accusativekaṭhiṣyantīm kaṭhiṣyantyau kaṭhiṣyantīḥ
Instrumentalkaṭhiṣyantyā kaṭhiṣyantībhyām kaṭhiṣyantībhiḥ
Dativekaṭhiṣyantyai kaṭhiṣyantībhyām kaṭhiṣyantībhyaḥ
Ablativekaṭhiṣyantyāḥ kaṭhiṣyantībhyām kaṭhiṣyantībhyaḥ
Genitivekaṭhiṣyantyāḥ kaṭhiṣyantyoḥ kaṭhiṣyantīnām
Locativekaṭhiṣyantyām kaṭhiṣyantyoḥ kaṭhiṣyantīṣu

Compound kaṭhiṣyanti - kaṭhiṣyantī -

Adverb -kaṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria