Declension table of ?kaṭṭha

Deva

NeuterSingularDualPlural
Nominativekaṭṭham kaṭṭhe kaṭṭhāni
Vocativekaṭṭha kaṭṭhe kaṭṭhāni
Accusativekaṭṭham kaṭṭhe kaṭṭhāni
Instrumentalkaṭṭhena kaṭṭhābhyām kaṭṭhaiḥ
Dativekaṭṭhāya kaṭṭhābhyām kaṭṭhebhyaḥ
Ablativekaṭṭhāt kaṭṭhābhyām kaṭṭhebhyaḥ
Genitivekaṭṭhasya kaṭṭhayoḥ kaṭṭhānām
Locativekaṭṭhe kaṭṭhayoḥ kaṭṭheṣu

Compound kaṭṭha -

Adverb -kaṭṭham -kaṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria