Declension table of ?kaṭṭhavat

Deva

MasculineSingularDualPlural
Nominativekaṭṭhavān kaṭṭhavantau kaṭṭhavantaḥ
Vocativekaṭṭhavan kaṭṭhavantau kaṭṭhavantaḥ
Accusativekaṭṭhavantam kaṭṭhavantau kaṭṭhavataḥ
Instrumentalkaṭṭhavatā kaṭṭhavadbhyām kaṭṭhavadbhiḥ
Dativekaṭṭhavate kaṭṭhavadbhyām kaṭṭhavadbhyaḥ
Ablativekaṭṭhavataḥ kaṭṭhavadbhyām kaṭṭhavadbhyaḥ
Genitivekaṭṭhavataḥ kaṭṭhavatoḥ kaṭṭhavatām
Locativekaṭṭhavati kaṭṭhavatoḥ kaṭṭhavatsu

Compound kaṭṭhavat -

Adverb -kaṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria