Declension table of ?kaṭhanīya

Deva

NeuterSingularDualPlural
Nominativekaṭhanīyam kaṭhanīye kaṭhanīyāni
Vocativekaṭhanīya kaṭhanīye kaṭhanīyāni
Accusativekaṭhanīyam kaṭhanīye kaṭhanīyāni
Instrumentalkaṭhanīyena kaṭhanīyābhyām kaṭhanīyaiḥ
Dativekaṭhanīyāya kaṭhanīyābhyām kaṭhanīyebhyaḥ
Ablativekaṭhanīyāt kaṭhanīyābhyām kaṭhanīyebhyaḥ
Genitivekaṭhanīyasya kaṭhanīyayoḥ kaṭhanīyānām
Locativekaṭhanīye kaṭhanīyayoḥ kaṭhanīyeṣu

Compound kaṭhanīya -

Adverb -kaṭhanīyam -kaṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria