Declension table of ?kaṭhat

Deva

NeuterSingularDualPlural
Nominativekaṭhat kaṭhantī kaṭhatī kaṭhanti
Vocativekaṭhat kaṭhantī kaṭhatī kaṭhanti
Accusativekaṭhat kaṭhantī kaṭhatī kaṭhanti
Instrumentalkaṭhatā kaṭhadbhyām kaṭhadbhiḥ
Dativekaṭhate kaṭhadbhyām kaṭhadbhyaḥ
Ablativekaṭhataḥ kaṭhadbhyām kaṭhadbhyaḥ
Genitivekaṭhataḥ kaṭhatoḥ kaṭhatām
Locativekaṭhati kaṭhatoḥ kaṭhatsu

Adverb -kaṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria