Declension table of ?kaṭṭhavat

Deva

NeuterSingularDualPlural
Nominativekaṭṭhavat kaṭṭhavantī kaṭṭhavatī kaṭṭhavanti
Vocativekaṭṭhavat kaṭṭhavantī kaṭṭhavatī kaṭṭhavanti
Accusativekaṭṭhavat kaṭṭhavantī kaṭṭhavatī kaṭṭhavanti
Instrumentalkaṭṭhavatā kaṭṭhavadbhyām kaṭṭhavadbhiḥ
Dativekaṭṭhavate kaṭṭhavadbhyām kaṭṭhavadbhyaḥ
Ablativekaṭṭhavataḥ kaṭṭhavadbhyām kaṭṭhavadbhyaḥ
Genitivekaṭṭhavataḥ kaṭṭhavatoḥ kaṭṭhavatām
Locativekaṭṭhavati kaṭṭhavatoḥ kaṭṭhavatsu

Adverb -kaṭṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria