Conjugation tables of ?jhaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjhaṇāmi jhaṇāvaḥ jhaṇāmaḥ
Secondjhaṇasi jhaṇathaḥ jhaṇatha
Thirdjhaṇati jhaṇataḥ jhaṇanti


MiddleSingularDualPlural
Firstjhaṇe jhaṇāvahe jhaṇāmahe
Secondjhaṇase jhaṇethe jhaṇadhve
Thirdjhaṇate jhaṇete jhaṇante


PassiveSingularDualPlural
Firstjhaṇye jhaṇyāvahe jhaṇyāmahe
Secondjhaṇyase jhaṇyethe jhaṇyadhve
Thirdjhaṇyate jhaṇyete jhaṇyante


Imperfect

ActiveSingularDualPlural
Firstajhaṇam ajhaṇāva ajhaṇāma
Secondajhaṇaḥ ajhaṇatam ajhaṇata
Thirdajhaṇat ajhaṇatām ajhaṇan


MiddleSingularDualPlural
Firstajhaṇe ajhaṇāvahi ajhaṇāmahi
Secondajhaṇathāḥ ajhaṇethām ajhaṇadhvam
Thirdajhaṇata ajhaṇetām ajhaṇanta


PassiveSingularDualPlural
Firstajhaṇye ajhaṇyāvahi ajhaṇyāmahi
Secondajhaṇyathāḥ ajhaṇyethām ajhaṇyadhvam
Thirdajhaṇyata ajhaṇyetām ajhaṇyanta


Optative

ActiveSingularDualPlural
Firstjhaṇeyam jhaṇeva jhaṇema
Secondjhaṇeḥ jhaṇetam jhaṇeta
Thirdjhaṇet jhaṇetām jhaṇeyuḥ


MiddleSingularDualPlural
Firstjhaṇeya jhaṇevahi jhaṇemahi
Secondjhaṇethāḥ jhaṇeyāthām jhaṇedhvam
Thirdjhaṇeta jhaṇeyātām jhaṇeran


PassiveSingularDualPlural
Firstjhaṇyeya jhaṇyevahi jhaṇyemahi
Secondjhaṇyethāḥ jhaṇyeyāthām jhaṇyedhvam
Thirdjhaṇyeta jhaṇyeyātām jhaṇyeran


Imperative

ActiveSingularDualPlural
Firstjhaṇāni jhaṇāva jhaṇāma
Secondjhaṇa jhaṇatam jhaṇata
Thirdjhaṇatu jhaṇatām jhaṇantu


MiddleSingularDualPlural
Firstjhaṇai jhaṇāvahai jhaṇāmahai
Secondjhaṇasva jhaṇethām jhaṇadhvam
Thirdjhaṇatām jhaṇetām jhaṇantām


PassiveSingularDualPlural
Firstjhaṇyai jhaṇyāvahai jhaṇyāmahai
Secondjhaṇyasva jhaṇyethām jhaṇyadhvam
Thirdjhaṇyatām jhaṇyetām jhaṇyantām


Future

ActiveSingularDualPlural
Firstjhaṇiṣyāmi jhaṇiṣyāvaḥ jhaṇiṣyāmaḥ
Secondjhaṇiṣyasi jhaṇiṣyathaḥ jhaṇiṣyatha
Thirdjhaṇiṣyati jhaṇiṣyataḥ jhaṇiṣyanti


MiddleSingularDualPlural
Firstjhaṇiṣye jhaṇiṣyāvahe jhaṇiṣyāmahe
Secondjhaṇiṣyase jhaṇiṣyethe jhaṇiṣyadhve
Thirdjhaṇiṣyate jhaṇiṣyete jhaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjhaṇitāsmi jhaṇitāsvaḥ jhaṇitāsmaḥ
Secondjhaṇitāsi jhaṇitāsthaḥ jhaṇitāstha
Thirdjhaṇitā jhaṇitārau jhaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajhāṇa jajhaṇa jajhaṇiva jajhaṇima
Secondjajhaṇitha jajhaṇathuḥ jajhaṇa
Thirdjajhāṇa jajhaṇatuḥ jajhaṇuḥ


MiddleSingularDualPlural
Firstjajhaṇe jajhaṇivahe jajhaṇimahe
Secondjajhaṇiṣe jajhaṇāthe jajhaṇidhve
Thirdjajhaṇe jajhaṇāte jajhaṇire


Benedictive

ActiveSingularDualPlural
Firstjhaṇyāsam jhaṇyāsva jhaṇyāsma
Secondjhaṇyāḥ jhaṇyāstam jhaṇyāsta
Thirdjhaṇyāt jhaṇyāstām jhaṇyāsuḥ

Participles

Past Passive Participle
jhaṇta m. n. jhaṇtā f.

Past Active Participle
jhaṇtavat m. n. jhaṇtavatī f.

Present Active Participle
jhaṇat m. n. jhaṇantī f.

Present Middle Participle
jhaṇamāna m. n. jhaṇamānā f.

Present Passive Participle
jhaṇyamāna m. n. jhaṇyamānā f.

Future Active Participle
jhaṇiṣyat m. n. jhaṇiṣyantī f.

Future Middle Participle
jhaṇiṣyamāṇa m. n. jhaṇiṣyamāṇā f.

Future Passive Participle
jhaṇitavya m. n. jhaṇitavyā f.

Future Passive Participle
jhāṇya m. n. jhāṇyā f.

Future Passive Participle
jhaṇanīya m. n. jhaṇanīyā f.

Perfect Active Participle
jajhaṇvas m. n. jajhaṇuṣī f.

Perfect Middle Participle
jajhaṇāna m. n. jajhaṇānā f.

Indeclinable forms

Infinitive
jhaṇitum

Absolutive
jhaṇtvā

Absolutive
-jhaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria