Declension table of ?jhaṇyamāna

Deva

MasculineSingularDualPlural
Nominativejhaṇyamānaḥ jhaṇyamānau jhaṇyamānāḥ
Vocativejhaṇyamāna jhaṇyamānau jhaṇyamānāḥ
Accusativejhaṇyamānam jhaṇyamānau jhaṇyamānān
Instrumentaljhaṇyamānena jhaṇyamānābhyām jhaṇyamānaiḥ jhaṇyamānebhiḥ
Dativejhaṇyamānāya jhaṇyamānābhyām jhaṇyamānebhyaḥ
Ablativejhaṇyamānāt jhaṇyamānābhyām jhaṇyamānebhyaḥ
Genitivejhaṇyamānasya jhaṇyamānayoḥ jhaṇyamānānām
Locativejhaṇyamāne jhaṇyamānayoḥ jhaṇyamāneṣu

Compound jhaṇyamāna -

Adverb -jhaṇyamānam -jhaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria