Declension table of ?jhaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativejhaṇiṣyan jhaṇiṣyantau jhaṇiṣyantaḥ
Vocativejhaṇiṣyan jhaṇiṣyantau jhaṇiṣyantaḥ
Accusativejhaṇiṣyantam jhaṇiṣyantau jhaṇiṣyataḥ
Instrumentaljhaṇiṣyatā jhaṇiṣyadbhyām jhaṇiṣyadbhiḥ
Dativejhaṇiṣyate jhaṇiṣyadbhyām jhaṇiṣyadbhyaḥ
Ablativejhaṇiṣyataḥ jhaṇiṣyadbhyām jhaṇiṣyadbhyaḥ
Genitivejhaṇiṣyataḥ jhaṇiṣyatoḥ jhaṇiṣyatām
Locativejhaṇiṣyati jhaṇiṣyatoḥ jhaṇiṣyatsu

Compound jhaṇiṣyat -

Adverb -jhaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria