Declension table of ?jhaṇtavatī

Deva

FeminineSingularDualPlural
Nominativejhaṇtavatī jhaṇtavatyau jhaṇtavatyaḥ
Vocativejhaṇtavati jhaṇtavatyau jhaṇtavatyaḥ
Accusativejhaṇtavatīm jhaṇtavatyau jhaṇtavatīḥ
Instrumentaljhaṇtavatyā jhaṇtavatībhyām jhaṇtavatībhiḥ
Dativejhaṇtavatyai jhaṇtavatībhyām jhaṇtavatībhyaḥ
Ablativejhaṇtavatyāḥ jhaṇtavatībhyām jhaṇtavatībhyaḥ
Genitivejhaṇtavatyāḥ jhaṇtavatyoḥ jhaṇtavatīnām
Locativejhaṇtavatyām jhaṇtavatyoḥ jhaṇtavatīṣu

Compound jhaṇtavati - jhaṇtavatī -

Adverb -jhaṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria