Declension table of ?jajhaṇvas

Deva

MasculineSingularDualPlural
Nominativejajhaṇvān jajhaṇvāṃsau jajhaṇvāṃsaḥ
Vocativejajhaṇvan jajhaṇvāṃsau jajhaṇvāṃsaḥ
Accusativejajhaṇvāṃsam jajhaṇvāṃsau jajhaṇuṣaḥ
Instrumentaljajhaṇuṣā jajhaṇvadbhyām jajhaṇvadbhiḥ
Dativejajhaṇuṣe jajhaṇvadbhyām jajhaṇvadbhyaḥ
Ablativejajhaṇuṣaḥ jajhaṇvadbhyām jajhaṇvadbhyaḥ
Genitivejajhaṇuṣaḥ jajhaṇuṣoḥ jajhaṇuṣām
Locativejajhaṇuṣi jajhaṇuṣoḥ jajhaṇvatsu

Compound jajhaṇvat -

Adverb -jajhaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria