तिङन्तावली ?झण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमझणति झणतः झणन्ति
मध्यमझणसि झणथः झणथ
उत्तमझणामि झणावः झणामः


आत्मनेपदेएकद्विबहु
प्रथमझणते झणेते झणन्ते
मध्यमझणसे झणेथे झणध्वे
उत्तमझणे झणावहे झणामहे


कर्मणिएकद्विबहु
प्रथमझण्यते झण्येते झण्यन्ते
मध्यमझण्यसे झण्येथे झण्यध्वे
उत्तमझण्ये झण्यावहे झण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअझणत् अझणताम् अझणन्
मध्यमअझणः अझणतम् अझणत
उत्तमअझणम् अझणाव अझणाम


आत्मनेपदेएकद्विबहु
प्रथमअझणत अझणेताम् अझणन्त
मध्यमअझणथाः अझणेथाम् अझणध्वम्
उत्तमअझणे अझणावहि अझणामहि


कर्मणिएकद्विबहु
प्रथमअझण्यत अझण्येताम् अझण्यन्त
मध्यमअझण्यथाः अझण्येथाम् अझण्यध्वम्
उत्तमअझण्ये अझण्यावहि अझण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमझणेत् झणेताम् झणेयुः
मध्यमझणेः झणेतम् झणेत
उत्तमझणेयम् झणेव झणेम


आत्मनेपदेएकद्विबहु
प्रथमझणेत झणेयाताम् झणेरन्
मध्यमझणेथाः झणेयाथाम् झणेध्वम्
उत्तमझणेय झणेवहि झणेमहि


कर्मणिएकद्विबहु
प्रथमझण्येत झण्येयाताम् झण्येरन्
मध्यमझण्येथाः झण्येयाथाम् झण्येध्वम्
उत्तमझण्येय झण्येवहि झण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमझणतु झणताम् झणन्तु
मध्यमझण झणतम् झणत
उत्तमझणानि झणाव झणाम


आत्मनेपदेएकद्विबहु
प्रथमझणताम् झणेताम् झणन्ताम्
मध्यमझणस्व झणेथाम् झणध्वम्
उत्तमझणै झणावहै झणामहै


कर्मणिएकद्विबहु
प्रथमझण्यताम् झण्येताम् झण्यन्ताम्
मध्यमझण्यस्व झण्येथाम् झण्यध्वम्
उत्तमझण्यै झण्यावहै झण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमझणिष्यति झणिष्यतः झणिष्यन्ति
मध्यमझणिष्यसि झणिष्यथः झणिष्यथ
उत्तमझणिष्यामि झणिष्यावः झणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमझणिष्यते झणिष्येते झणिष्यन्ते
मध्यमझणिष्यसे झणिष्येथे झणिष्यध्वे
उत्तमझणिष्ये झणिष्यावहे झणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमझणिता झणितारौ झणितारः
मध्यमझणितासि झणितास्थः झणितास्थ
उत्तमझणितास्मि झणितास्वः झणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजझाण जझणतुः जझणुः
मध्यमजझणिथ जझणथुः जझण
उत्तमजझाण जझण जझणिव जझणिम


आत्मनेपदेएकद्विबहु
प्रथमजझणे जझणाते जझणिरे
मध्यमजझणिषे जझणाथे जझणिध्वे
उत्तमजझणे जझणिवहे जझणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमझण्यात् झण्यास्ताम् झण्यासुः
मध्यमझण्याः झण्यास्तम् झण्यास्त
उत्तमझण्यासम् झण्यास्व झण्यास्म

कृदन्त

क्त
झण्त m. n. झण्ता f.

क्तवतु
झण्तवत् m. n. झण्तवती f.

शतृ
झणत् m. n. झणन्ती f.

शानच्
झणमान m. n. झणमाना f.

शानच् कर्मणि
झण्यमान m. n. झण्यमाना f.

लुडादेश पर
झणिष्यत् m. n. झणिष्यन्ती f.

लुडादेश आत्म
झणिष्यमाण m. n. झणिष्यमाणा f.

तव्य
झणितव्य m. n. झणितव्या f.

यत्
झाण्य m. n. झाण्या f.

अनीयर्
झणनीय m. n. झणनीया f.

लिडादेश पर
जझण्वस् m. n. जझणुषी f.

लिडादेश आत्म
जझणान m. n. जझणाना f.

अव्यय

तुमुन्
झणितुम्

क्त्वा
झण्त्वा

ल्यप्
॰झण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria