Declension table of ?jhaṇta

Deva

MasculineSingularDualPlural
Nominativejhaṇtaḥ jhaṇtau jhaṇtāḥ
Vocativejhaṇta jhaṇtau jhaṇtāḥ
Accusativejhaṇtam jhaṇtau jhaṇtān
Instrumentaljhaṇtena jhaṇtābhyām jhaṇtaiḥ jhaṇtebhiḥ
Dativejhaṇtāya jhaṇtābhyām jhaṇtebhyaḥ
Ablativejhaṇtāt jhaṇtābhyām jhaṇtebhyaḥ
Genitivejhaṇtasya jhaṇtayoḥ jhaṇtānām
Locativejhaṇte jhaṇtayoḥ jhaṇteṣu

Compound jhaṇta -

Adverb -jhaṇtam -jhaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria