Declension table of ?jajhaṇvas

Deva

NeuterSingularDualPlural
Nominativejajhaṇvat jajhaṇuṣī jajhaṇvāṃsi
Vocativejajhaṇvat jajhaṇuṣī jajhaṇvāṃsi
Accusativejajhaṇvat jajhaṇuṣī jajhaṇvāṃsi
Instrumentaljajhaṇuṣā jajhaṇvadbhyām jajhaṇvadbhiḥ
Dativejajhaṇuṣe jajhaṇvadbhyām jajhaṇvadbhyaḥ
Ablativejajhaṇuṣaḥ jajhaṇvadbhyām jajhaṇvadbhyaḥ
Genitivejajhaṇuṣaḥ jajhaṇuṣoḥ jajhaṇuṣām
Locativejajhaṇuṣi jajhaṇuṣoḥ jajhaṇvatsu

Compound jajhaṇvat -

Adverb -jajhaṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria