Declension table of ?jhāṇya

Deva

NeuterSingularDualPlural
Nominativejhāṇyam jhāṇye jhāṇyāni
Vocativejhāṇya jhāṇye jhāṇyāni
Accusativejhāṇyam jhāṇye jhāṇyāni
Instrumentaljhāṇyena jhāṇyābhyām jhāṇyaiḥ
Dativejhāṇyāya jhāṇyābhyām jhāṇyebhyaḥ
Ablativejhāṇyāt jhāṇyābhyām jhāṇyebhyaḥ
Genitivejhāṇyasya jhāṇyayoḥ jhāṇyānām
Locativejhāṇye jhāṇyayoḥ jhāṇyeṣu

Compound jhāṇya -

Adverb -jhāṇyam -jhāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria