Declension table of ?jhaṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhaṇiṣyamāṇā jhaṇiṣyamāṇe jhaṇiṣyamāṇāḥ
Vocativejhaṇiṣyamāṇe jhaṇiṣyamāṇe jhaṇiṣyamāṇāḥ
Accusativejhaṇiṣyamāṇām jhaṇiṣyamāṇe jhaṇiṣyamāṇāḥ
Instrumentaljhaṇiṣyamāṇayā jhaṇiṣyamāṇābhyām jhaṇiṣyamāṇābhiḥ
Dativejhaṇiṣyamāṇāyai jhaṇiṣyamāṇābhyām jhaṇiṣyamāṇābhyaḥ
Ablativejhaṇiṣyamāṇāyāḥ jhaṇiṣyamāṇābhyām jhaṇiṣyamāṇābhyaḥ
Genitivejhaṇiṣyamāṇāyāḥ jhaṇiṣyamāṇayoḥ jhaṇiṣyamāṇānām
Locativejhaṇiṣyamāṇāyām jhaṇiṣyamāṇayoḥ jhaṇiṣyamāṇāsu

Adverb -jhaṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria