Declension table of ?jhaṇamāna

Deva

NeuterSingularDualPlural
Nominativejhaṇamānam jhaṇamāne jhaṇamānāni
Vocativejhaṇamāna jhaṇamāne jhaṇamānāni
Accusativejhaṇamānam jhaṇamāne jhaṇamānāni
Instrumentaljhaṇamānena jhaṇamānābhyām jhaṇamānaiḥ
Dativejhaṇamānāya jhaṇamānābhyām jhaṇamānebhyaḥ
Ablativejhaṇamānāt jhaṇamānābhyām jhaṇamānebhyaḥ
Genitivejhaṇamānasya jhaṇamānayoḥ jhaṇamānānām
Locativejhaṇamāne jhaṇamānayoḥ jhaṇamāneṣu

Compound jhaṇamāna -

Adverb -jhaṇamānam -jhaṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria