Declension table of ?jhaṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejhaṇiṣyamāṇaḥ jhaṇiṣyamāṇau jhaṇiṣyamāṇāḥ
Vocativejhaṇiṣyamāṇa jhaṇiṣyamāṇau jhaṇiṣyamāṇāḥ
Accusativejhaṇiṣyamāṇam jhaṇiṣyamāṇau jhaṇiṣyamāṇān
Instrumentaljhaṇiṣyamāṇena jhaṇiṣyamāṇābhyām jhaṇiṣyamāṇaiḥ jhaṇiṣyamāṇebhiḥ
Dativejhaṇiṣyamāṇāya jhaṇiṣyamāṇābhyām jhaṇiṣyamāṇebhyaḥ
Ablativejhaṇiṣyamāṇāt jhaṇiṣyamāṇābhyām jhaṇiṣyamāṇebhyaḥ
Genitivejhaṇiṣyamāṇasya jhaṇiṣyamāṇayoḥ jhaṇiṣyamāṇānām
Locativejhaṇiṣyamāṇe jhaṇiṣyamāṇayoḥ jhaṇiṣyamāṇeṣu

Compound jhaṇiṣyamāṇa -

Adverb -jhaṇiṣyamāṇam -jhaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria