Declension table of ?jhaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativejhaṇiṣyantī jhaṇiṣyantyau jhaṇiṣyantyaḥ
Vocativejhaṇiṣyanti jhaṇiṣyantyau jhaṇiṣyantyaḥ
Accusativejhaṇiṣyantīm jhaṇiṣyantyau jhaṇiṣyantīḥ
Instrumentaljhaṇiṣyantyā jhaṇiṣyantībhyām jhaṇiṣyantībhiḥ
Dativejhaṇiṣyantyai jhaṇiṣyantībhyām jhaṇiṣyantībhyaḥ
Ablativejhaṇiṣyantyāḥ jhaṇiṣyantībhyām jhaṇiṣyantībhyaḥ
Genitivejhaṇiṣyantyāḥ jhaṇiṣyantyoḥ jhaṇiṣyantīnām
Locativejhaṇiṣyantyām jhaṇiṣyantyoḥ jhaṇiṣyantīṣu

Compound jhaṇiṣyanti - jhaṇiṣyantī -

Adverb -jhaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria