Declension table of ?jhaṇtavat

Deva

NeuterSingularDualPlural
Nominativejhaṇtavat jhaṇtavantī jhaṇtavatī jhaṇtavanti
Vocativejhaṇtavat jhaṇtavantī jhaṇtavatī jhaṇtavanti
Accusativejhaṇtavat jhaṇtavantī jhaṇtavatī jhaṇtavanti
Instrumentaljhaṇtavatā jhaṇtavadbhyām jhaṇtavadbhiḥ
Dativejhaṇtavate jhaṇtavadbhyām jhaṇtavadbhyaḥ
Ablativejhaṇtavataḥ jhaṇtavadbhyām jhaṇtavadbhyaḥ
Genitivejhaṇtavataḥ jhaṇtavatoḥ jhaṇtavatām
Locativejhaṇtavati jhaṇtavatoḥ jhaṇtavatsu

Adverb -jhaṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria