Declension table of ?jhaṇanīya

Deva

NeuterSingularDualPlural
Nominativejhaṇanīyam jhaṇanīye jhaṇanīyāni
Vocativejhaṇanīya jhaṇanīye jhaṇanīyāni
Accusativejhaṇanīyam jhaṇanīye jhaṇanīyāni
Instrumentaljhaṇanīyena jhaṇanīyābhyām jhaṇanīyaiḥ
Dativejhaṇanīyāya jhaṇanīyābhyām jhaṇanīyebhyaḥ
Ablativejhaṇanīyāt jhaṇanīyābhyām jhaṇanīyebhyaḥ
Genitivejhaṇanīyasya jhaṇanīyayoḥ jhaṇanīyānām
Locativejhaṇanīye jhaṇanīyayoḥ jhaṇanīyeṣu

Compound jhaṇanīya -

Adverb -jhaṇanīyam -jhaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria