Declension table of ?jajhaṇāna

Deva

MasculineSingularDualPlural
Nominativejajhaṇānaḥ jajhaṇānau jajhaṇānāḥ
Vocativejajhaṇāna jajhaṇānau jajhaṇānāḥ
Accusativejajhaṇānam jajhaṇānau jajhaṇānān
Instrumentaljajhaṇānena jajhaṇānābhyām jajhaṇānaiḥ jajhaṇānebhiḥ
Dativejajhaṇānāya jajhaṇānābhyām jajhaṇānebhyaḥ
Ablativejajhaṇānāt jajhaṇānābhyām jajhaṇānebhyaḥ
Genitivejajhaṇānasya jajhaṇānayoḥ jajhaṇānānām
Locativejajhaṇāne jajhaṇānayoḥ jajhaṇāneṣu

Compound jajhaṇāna -

Adverb -jajhaṇānam -jajhaṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria