Conjugation tables of ?heṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheṣāmi heṣāvaḥ heṣāmaḥ
Secondheṣasi heṣathaḥ heṣatha
Thirdheṣati heṣataḥ heṣanti


MiddleSingularDualPlural
Firstheṣe heṣāvahe heṣāmahe
Secondheṣase heṣethe heṣadhve
Thirdheṣate heṣete heṣante


PassiveSingularDualPlural
Firstheṣye heṣyāvahe heṣyāmahe
Secondheṣyase heṣyethe heṣyadhve
Thirdheṣyate heṣyete heṣyante


Imperfect

ActiveSingularDualPlural
Firstaheṣam aheṣāva aheṣāma
Secondaheṣaḥ aheṣatam aheṣata
Thirdaheṣat aheṣatām aheṣan


MiddleSingularDualPlural
Firstaheṣe aheṣāvahi aheṣāmahi
Secondaheṣathāḥ aheṣethām aheṣadhvam
Thirdaheṣata aheṣetām aheṣanta


PassiveSingularDualPlural
Firstaheṣye aheṣyāvahi aheṣyāmahi
Secondaheṣyathāḥ aheṣyethām aheṣyadhvam
Thirdaheṣyata aheṣyetām aheṣyanta


Optative

ActiveSingularDualPlural
Firstheṣeyam heṣeva heṣema
Secondheṣeḥ heṣetam heṣeta
Thirdheṣet heṣetām heṣeyuḥ


MiddleSingularDualPlural
Firstheṣeya heṣevahi heṣemahi
Secondheṣethāḥ heṣeyāthām heṣedhvam
Thirdheṣeta heṣeyātām heṣeran


PassiveSingularDualPlural
Firstheṣyeya heṣyevahi heṣyemahi
Secondheṣyethāḥ heṣyeyāthām heṣyedhvam
Thirdheṣyeta heṣyeyātām heṣyeran


Imperative

ActiveSingularDualPlural
Firstheṣāṇi heṣāva heṣāma
Secondheṣa heṣatam heṣata
Thirdheṣatu heṣatām heṣantu


MiddleSingularDualPlural
Firstheṣai heṣāvahai heṣāmahai
Secondheṣasva heṣethām heṣadhvam
Thirdheṣatām heṣetām heṣantām


PassiveSingularDualPlural
Firstheṣyai heṣyāvahai heṣyāmahai
Secondheṣyasva heṣyethām heṣyadhvam
Thirdheṣyatām heṣyetām heṣyantām


Future

ActiveSingularDualPlural
Firstheṣiṣyāmi heṣiṣyāvaḥ heṣiṣyāmaḥ
Secondheṣiṣyasi heṣiṣyathaḥ heṣiṣyatha
Thirdheṣiṣyati heṣiṣyataḥ heṣiṣyanti


MiddleSingularDualPlural
Firstheṣiṣye heṣiṣyāvahe heṣiṣyāmahe
Secondheṣiṣyase heṣiṣyethe heṣiṣyadhve
Thirdheṣiṣyate heṣiṣyete heṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheṣitāsmi heṣitāsvaḥ heṣitāsmaḥ
Secondheṣitāsi heṣitāsthaḥ heṣitāstha
Thirdheṣitā heṣitārau heṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheṣa jaheṣiva jaheṣima
Secondjaheṣitha jaheṣathuḥ jaheṣa
Thirdjaheṣa jaheṣatuḥ jaheṣuḥ


MiddleSingularDualPlural
Firstjaheṣe jaheṣivahe jaheṣimahe
Secondjaheṣiṣe jaheṣāthe jaheṣidhve
Thirdjaheṣe jaheṣāte jaheṣire


Benedictive

ActiveSingularDualPlural
Firstheṣyāsam heṣyāsva heṣyāsma
Secondheṣyāḥ heṣyāstam heṣyāsta
Thirdheṣyāt heṣyāstām heṣyāsuḥ

Participles

Past Passive Participle
heṣṭa m. n. heṣṭā f.

Past Active Participle
heṣṭavat m. n. heṣṭavatī f.

Present Active Participle
heṣat m. n. heṣantī f.

Present Middle Participle
heṣamāṇa m. n. heṣamāṇā f.

Present Passive Participle
heṣyamāṇa m. n. heṣyamāṇā f.

Future Active Participle
heṣiṣyat m. n. heṣiṣyantī f.

Future Middle Participle
heṣiṣyamāṇa m. n. heṣiṣyamāṇā f.

Future Passive Participle
heṣitavya m. n. heṣitavyā f.

Future Passive Participle
heṣya m. n. heṣyā f.

Future Passive Participle
heṣaṇīya m. n. heṣaṇīyā f.

Perfect Active Participle
jaheṣvas m. n. jaheṣuṣī f.

Perfect Middle Participle
jaheṣāṇa m. n. jaheṣāṇā f.

Indeclinable forms

Infinitive
heṣitum

Absolutive
heṣṭvā

Absolutive
-heṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria