Declension table of ?heṣat

Deva

MasculineSingularDualPlural
Nominativeheṣan heṣantau heṣantaḥ
Vocativeheṣan heṣantau heṣantaḥ
Accusativeheṣantam heṣantau heṣataḥ
Instrumentalheṣatā heṣadbhyām heṣadbhiḥ
Dativeheṣate heṣadbhyām heṣadbhyaḥ
Ablativeheṣataḥ heṣadbhyām heṣadbhyaḥ
Genitiveheṣataḥ heṣatoḥ heṣatām
Locativeheṣati heṣatoḥ heṣatsu

Compound heṣat -

Adverb -heṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria