Declension table of ?heṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeheṣiṣyantī heṣiṣyantyau heṣiṣyantyaḥ
Vocativeheṣiṣyanti heṣiṣyantyau heṣiṣyantyaḥ
Accusativeheṣiṣyantīm heṣiṣyantyau heṣiṣyantīḥ
Instrumentalheṣiṣyantyā heṣiṣyantībhyām heṣiṣyantībhiḥ
Dativeheṣiṣyantyai heṣiṣyantībhyām heṣiṣyantībhyaḥ
Ablativeheṣiṣyantyāḥ heṣiṣyantībhyām heṣiṣyantībhyaḥ
Genitiveheṣiṣyantyāḥ heṣiṣyantyoḥ heṣiṣyantīnām
Locativeheṣiṣyantyām heṣiṣyantyoḥ heṣiṣyantīṣu

Compound heṣiṣyanti - heṣiṣyantī -

Adverb -heṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria