Declension table of ?heṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeheṣamāṇaḥ heṣamāṇau heṣamāṇāḥ
Vocativeheṣamāṇa heṣamāṇau heṣamāṇāḥ
Accusativeheṣamāṇam heṣamāṇau heṣamāṇān
Instrumentalheṣamāṇena heṣamāṇābhyām heṣamāṇaiḥ heṣamāṇebhiḥ
Dativeheṣamāṇāya heṣamāṇābhyām heṣamāṇebhyaḥ
Ablativeheṣamāṇāt heṣamāṇābhyām heṣamāṇebhyaḥ
Genitiveheṣamāṇasya heṣamāṇayoḥ heṣamāṇānām
Locativeheṣamāṇe heṣamāṇayoḥ heṣamāṇeṣu

Compound heṣamāṇa -

Adverb -heṣamāṇam -heṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria