Declension table of ?heṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeheṣamāṇam heṣamāṇe heṣamāṇāni
Vocativeheṣamāṇa heṣamāṇe heṣamāṇāni
Accusativeheṣamāṇam heṣamāṇe heṣamāṇāni
Instrumentalheṣamāṇena heṣamāṇābhyām heṣamāṇaiḥ
Dativeheṣamāṇāya heṣamāṇābhyām heṣamāṇebhyaḥ
Ablativeheṣamāṇāt heṣamāṇābhyām heṣamāṇebhyaḥ
Genitiveheṣamāṇasya heṣamāṇayoḥ heṣamāṇānām
Locativeheṣamāṇe heṣamāṇayoḥ heṣamāṇeṣu

Compound heṣamāṇa -

Adverb -heṣamāṇam -heṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria