Declension table of ?jaheṣvas

Deva

MasculineSingularDualPlural
Nominativejaheṣvān jaheṣvāṃsau jaheṣvāṃsaḥ
Vocativejaheṣvan jaheṣvāṃsau jaheṣvāṃsaḥ
Accusativejaheṣvāṃsam jaheṣvāṃsau jaheṣuṣaḥ
Instrumentaljaheṣuṣā jaheṣvadbhyām jaheṣvadbhiḥ
Dativejaheṣuṣe jaheṣvadbhyām jaheṣvadbhyaḥ
Ablativejaheṣuṣaḥ jaheṣvadbhyām jaheṣvadbhyaḥ
Genitivejaheṣuṣaḥ jaheṣuṣoḥ jaheṣuṣām
Locativejaheṣuṣi jaheṣuṣoḥ jaheṣvatsu

Compound jaheṣvat -

Adverb -jaheṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria