Declension table of ?heṣṭa

Deva

NeuterSingularDualPlural
Nominativeheṣṭam heṣṭe heṣṭāni
Vocativeheṣṭa heṣṭe heṣṭāni
Accusativeheṣṭam heṣṭe heṣṭāni
Instrumentalheṣṭena heṣṭābhyām heṣṭaiḥ
Dativeheṣṭāya heṣṭābhyām heṣṭebhyaḥ
Ablativeheṣṭāt heṣṭābhyām heṣṭebhyaḥ
Genitiveheṣṭasya heṣṭayoḥ heṣṭānām
Locativeheṣṭe heṣṭayoḥ heṣṭeṣu

Compound heṣṭa -

Adverb -heṣṭam -heṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria