Declension table of ?heṣitavyā

Deva

FeminineSingularDualPlural
Nominativeheṣitavyā heṣitavye heṣitavyāḥ
Vocativeheṣitavye heṣitavye heṣitavyāḥ
Accusativeheṣitavyām heṣitavye heṣitavyāḥ
Instrumentalheṣitavyayā heṣitavyābhyām heṣitavyābhiḥ
Dativeheṣitavyāyai heṣitavyābhyām heṣitavyābhyaḥ
Ablativeheṣitavyāyāḥ heṣitavyābhyām heṣitavyābhyaḥ
Genitiveheṣitavyāyāḥ heṣitavyayoḥ heṣitavyānām
Locativeheṣitavyāyām heṣitavyayoḥ heṣitavyāsu

Adverb -heṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria