Declension table of ?heṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeheṣyamāṇā heṣyamāṇe heṣyamāṇāḥ
Vocativeheṣyamāṇe heṣyamāṇe heṣyamāṇāḥ
Accusativeheṣyamāṇām heṣyamāṇe heṣyamāṇāḥ
Instrumentalheṣyamāṇayā heṣyamāṇābhyām heṣyamāṇābhiḥ
Dativeheṣyamāṇāyai heṣyamāṇābhyām heṣyamāṇābhyaḥ
Ablativeheṣyamāṇāyāḥ heṣyamāṇābhyām heṣyamāṇābhyaḥ
Genitiveheṣyamāṇāyāḥ heṣyamāṇayoḥ heṣyamāṇānām
Locativeheṣyamāṇāyām heṣyamāṇayoḥ heṣyamāṇāsu

Adverb -heṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria