Declension table of ?heṣṭa

Deva

MasculineSingularDualPlural
Nominativeheṣṭaḥ heṣṭau heṣṭāḥ
Vocativeheṣṭa heṣṭau heṣṭāḥ
Accusativeheṣṭam heṣṭau heṣṭān
Instrumentalheṣṭena heṣṭābhyām heṣṭaiḥ heṣṭebhiḥ
Dativeheṣṭāya heṣṭābhyām heṣṭebhyaḥ
Ablativeheṣṭāt heṣṭābhyām heṣṭebhyaḥ
Genitiveheṣṭasya heṣṭayoḥ heṣṭānām
Locativeheṣṭe heṣṭayoḥ heṣṭeṣu

Compound heṣṭa -

Adverb -heṣṭam -heṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria