Declension table of ?heṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeheṣiṣyat heṣiṣyantī heṣiṣyatī heṣiṣyanti
Vocativeheṣiṣyat heṣiṣyantī heṣiṣyatī heṣiṣyanti
Accusativeheṣiṣyat heṣiṣyantī heṣiṣyatī heṣiṣyanti
Instrumentalheṣiṣyatā heṣiṣyadbhyām heṣiṣyadbhiḥ
Dativeheṣiṣyate heṣiṣyadbhyām heṣiṣyadbhyaḥ
Ablativeheṣiṣyataḥ heṣiṣyadbhyām heṣiṣyadbhyaḥ
Genitiveheṣiṣyataḥ heṣiṣyatoḥ heṣiṣyatām
Locativeheṣiṣyati heṣiṣyatoḥ heṣiṣyatsu

Adverb -heṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria