Declension table of ?heṣitavya

Deva

MasculineSingularDualPlural
Nominativeheṣitavyaḥ heṣitavyau heṣitavyāḥ
Vocativeheṣitavya heṣitavyau heṣitavyāḥ
Accusativeheṣitavyam heṣitavyau heṣitavyān
Instrumentalheṣitavyena heṣitavyābhyām heṣitavyaiḥ heṣitavyebhiḥ
Dativeheṣitavyāya heṣitavyābhyām heṣitavyebhyaḥ
Ablativeheṣitavyāt heṣitavyābhyām heṣitavyebhyaḥ
Genitiveheṣitavyasya heṣitavyayoḥ heṣitavyānām
Locativeheṣitavye heṣitavyayoḥ heṣitavyeṣu

Compound heṣitavya -

Adverb -heṣitavyam -heṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria